E 1774-3(22) Prativacanagāthā

Manuscript culture infobox

Filmed in: E 1774/3
Title: {{{title}}}
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks: the title is missing in the Preliminary Title List


Reel No. E 1774-3

Title Prativacanagāthā

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 1 (fol. 115r3‒115v2)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Visarga and anusvāra are frequently missing.


Excerpts

«Beginning:»

atha sākyamuṇi(r) bhagavān saṃbuddho dvipadottamaḥ

nīrṇṇamaryyāyatā(!) sphītā(!) svajihvā(!) svamukāśc(!) chubhāḥ|| 1 ||

smitaṃ śabdasya lokānāṃ mayā yatrayaśodhanas

trailokyabhāsakalanaś(!) catumālālisāsanaṃ(!) || 2 ||

strailokyam(!) āpūrayitvā brahmā(!) madhurayā girā

pratyabhāṣata guhyandro vajrapāṇi(!) mahābalaṃ || 3 ||

sādhu vajradharaḥ śrīmāna(!) sādhu te vajrapāṇaye |

yas tvaṃ jaga(dhi)tārthāya | mahākaruṇayānvitaḥ || 4 ||

mahārthā(!) nāmasaṃgīti(!) pavitrām aghanāsani(!) |

mañjuśrījñānakāyasya manta(!) śrotaṃ(!) samudyataḥ || 5 ||

tat sādhu deśayām(!) eṣa ahan te guhyakādhipaḥ |

śṛṇu m(!) ekāgramanā(!) tat sādhu bhagavānn iti || 6 ||

(fol. 115r3‒115v2)


«Colophon:»

praticana(!)gāthā ṣaṭ || ||

(fol. 115r3)


Microfilm Details

Reel No. E 1774-3(22)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 20-11-2012