E 1774-3(22) Prativacanagāthā
Manuscript culture infobox
Filmed in: E 1774/3
Title: {{{title}}}
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks: the title is missing in the Preliminary Title List
Reel No. E 1774-3
Title Prativacanagāthā
Subject Bauddha; Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 1 (fol. 115r3‒115v2)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Visarga and anusvāra are frequently missing.
Excerpts
«Beginning:»
atha sākyamuṇi(r) bhagavān saṃbuddho dvipadottamaḥ
nīrṇṇamaryyāyatā(!) sphītā(!) svajihvā(!) svamukāśc(!) chubhāḥ|| 1 ||
smitaṃ śabdasya lokānāṃ mayā yatrayaśodhanas
trailokyabhāsakalanaś(!) catumālālisāsanaṃ(!) || 2 ||
strailokyam(!) āpūrayitvā brahmā(!) madhurayā girā
pratyabhāṣata guhyandro vajrapāṇi(!) mahābalaṃ || 3 ||
sādhu vajradharaḥ śrīmāna(!) sādhu te vajrapāṇaye |
yas tvaṃ jaga(dhi)tārthāya | mahākaruṇayānvitaḥ || 4 ||
mahārthā(!) nāmasaṃgīti(!) pavitrām aghanāsani(!) |
mañjuśrījñānakāyasya manta(!) śrotaṃ(!) samudyataḥ || 5 ||
tat sādhu deśayām(!) eṣa ahan te guhyakādhipaḥ |
śṛṇu m(!) ekāgramanā(!) tat sādhu bhagavānn iti || 6 ||
(fol. 115r3‒115v2)
«Colophon:»
praticana(!)gāthā ṣaṭ || ||
(fol. 115r3)
Microfilm Details
Reel No. E 1774-3(22)
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 20-11-2012